Tuesday, February 12, 2013

किं मीमांसारंभणीया? श्रीवेदान्तदेशिकोत्तरम्

श्रीवेदान्तदेशिकप्रचिता सेश्वरमीमांसा  जैमिनिसूत्रं व्याख्याति ।  प्रथमसूत्रस्य भाष्ये "किं मीमांसाध्ययनीया वा न वा" इति प्रश्नस्य विवेकः ।
"वेदाध्यायनात्पूर्वं मीमांसाधिकारो नास्ति । वेदानधित्य तु स्नानं कृत्वा गुरुगृहान् निवृत्तिर्विधितातः मीमांसायाः न कदाचिदवसारः । अतो नारंभणीया" इति कश्चिद् वदति । सो क: ? सम्भवति यदयं यज्ञिकः −इत्यहं मन्ये । तस्य मतानुसारेण यज्ञानुष्टानं स्वत एव समीचीनम्, मीमांसा तु व्यर्था । वेदाध्यायनविधिश्च केवलं वर्णग्रहणपरः, न त्वर्थाधिगमनपरः ।
अपि तु, मीमांसा न कदाचिद् विधिता, वेदानाधित्य तु स्नानम् विधितमेव । "वेदानाधित्य" इतिक्त्वाप्रत्ययः नैरन्तर्यमभिदधातीति ।

सिद्धान्तस्तु −क्त्वाप्रत्ययः पौर्वापर्यमभिदधाति, न तु नैरन्तर्यम् । यद्यपि मीमांसा न विधिता, तथापि सा रागेन प्राप्तेति । अपि च, यो वेदान् सांगानाधित्य मीमांसामुपेक्षते, स स्वप्रयोजनमेव नाप्नोतीति सिद्धान्तिनोक्तम् । स्वप्रयोजनमित्युक्ते किम्? यज्ञो ऽपि मीमांसामन्तरेण व्यर्थ इति सिद्धान्तिन नोक्तम् । वेदाध्यायनमर्थेन विना निष्फलमित्यर्थस्स्यात् । तत्रभवान् तु किं मन्यते? मीमांसामुपेक्षय कस्मात् प्रभ्रंशः?

श्रीवेदान्तदेशिकविषये तत्र पठतु ।


2 comments:

Unknown said...

वेदाध्यनमीमांसारम्भयोर्मध्ये स्नानविधानेन तु काचित् सीमा निर्दिष्टेत्यहं मन्ये। सति सम्भवे चैवं वेदवर्णाधिगमनेन सह न साक्षान्मीमांसाशास्त्रारम्भस्य सम्बन्धः, किन्तु वेदार्थजिज्ञासयेत्यपि मम मतम्। आतश्च, विना मीमांसाज्ञानं वेदवर्णाधिगमस्यापि वैयर्थ्यापत्तिरिति मन्मते। विना ह्यर्थाधिगमनं वेदः केवलं वेदपाठिभिः शुकवद् रट्यते, न तु लौकिकपारलौकिकाभ्युन्नत्यै चित्तशुद्ध्यर्थं वा नियुज्यते। अद्यत्वे सन्ति बहवो याज्ञिका ये खलु समग्रं वेदं शब्दतोऽनधिगत्यापि प्रौढमीमांसाज्ञानेन यज्ञान् सुष्ठुतया सम्पादयन्ति यतो यजमानस्येष्टो भावितोऽस्ति। ततो वेदार्थज्ञानाद्यर्थं मीमांसाऽनिवार्यतयाऽध्येतव्येति दिक्।

elisa freschi said...

सम्यगुक्तम्भवता ! श्रीवेदान्तदेशिका अपि वदन्ति यद् यो वेदानाधित्य तेषामर्थमवगन्तुं न शक्नोति, तस्य वेदाध्यायनं व्यर्थमेव । परन्तु यज्ञिकाः "केवलं वैदिकशब्दा अध्येतव्या न तु तेषामर्थाः" इति मन्यन्ते -इति प्रतिभाति ।

Licenza Creative Commons
Quest' opera è distribuita con licenza Creative Commons Attribuzione - Non commerciale - Non opere derivate 2.5 Italia.