Monday, December 22, 2008

Various Bhāṭṭas on arthabhāvanā

As reported in the Mīmāṃsākoṣa:
arthabhāvanā eva kārakaviśiṣṭarūpeṇa vākyārtho mīmāṃsakamate (Mīmāṃsābālaprakāśa p. 73).
arthabhāvanā eva śabdabhāvanābhāvyā (Mīmāṃsācintāmaṇi p. 91).
arthabhāvanā ca pacati pākaṃ karoti iti karotisāmānādhikaraṇyāt sarvākhyātapadavācyā (Mīmāṃsābālaprakāśa p. 74).
arthabhāvanāṃ vidhipratiṣedhau sākṣāt viṣayīkurutaḥ. taddvārā tu tadviśeṣaṇāni kārakāṇi. tad uktaṃ tadbhūtādhikaraṇe “viśiṣṭāṃ bhāvanāṃ prāpya vṛttir vidhiniṣedhayoḥ” iti (Mīmāṃsābālaprakāśa p. 74).
arthabhāvanāyāḥ cetanamātrāśrayatve 'pi śabdabhāvanāyāḥ cetanāśrayatvāyogaḥ (Nyāyasudhā, p. 578).
arthabhāvanāyāḥ sarvākhyātavācyatvam (Somanātha's Mayūkhamālikā, ad 1.2.1, p. 4).
The Nyāyasudhā's quote is interesting in view of the Pārthasārathi-Someśvara debate about bhāvanā as prayatna (implying a cetana agent) or pravṛtti (so that it agent could even be a non-sentient one).

No comments:

Licenza Creative Commons
Quest' opera è distribuita con licenza Creative Commons Attribuzione - Non commerciale - Non opere derivate 2.5 Italia.